Original

अस्य भार्यामिषप्रेप्सून्गृध्रानेतांस्तपस्विनी ।वारयत्यनिशं बाला न च शक्नोति माधव ॥ ४ ॥

Segmented

अस्य भार्या आमिष-प्रेप्सून् गृध्रान् एतान् तपस्विनी वारयति अनिशम् बाला न च शक्नोति माधव

Analysis

Word Lemma Parse
अस्य इदम् pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
आमिष आमिष pos=n,comp=y
प्रेप्सून् प्रेप्सु pos=a,g=m,c=2,n=p
गृध्रान् गृध्र pos=n,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
तपस्विनी तपस्विनी pos=n,g=f,c=1,n=s
वारयति वारय् pos=v,p=3,n=s,l=lat
अनिशम् अनिशम् pos=i
बाला बाल pos=a,g=f,c=1,n=s
pos=i
pos=i
शक्नोति शक् pos=v,p=3,n=s,l=lat
माधव माधव pos=n,g=m,c=8,n=s