Original

अस्य चापग्रहेणैष पाणिः कृतकिणो महान् ।कथंचिच्छिद्यते गृध्रैरत्तुकामैस्तलत्रवान् ॥ ३ ॥

Segmented

अस्य चाप-ग्रहेण एष पाणिः कृत-किणः महान्

Analysis

Word Lemma Parse
अस्य इदम् pos=n,g=m,c=6,n=s
चाप चाप pos=n,comp=y
ग्रहेण ग्रह pos=n,g=m,c=3,n=s
एष एतद् pos=n,g=m,c=1,n=s
पाणिः पाणि pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
किणः किण pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s