Original

शातकौम्भ्या स्रजा भाति कवचेन च भास्वता ।अग्निनेव गिरिः श्वेतो गतासुरपि दुःसहः ॥ २१ ॥

Segmented

शातकौम्भ्या स्रजा भाति कवचेन च भास्वता अग्निना इव गिरिः श्वेतो गतासुः अपि दुःसहः

Analysis

Word Lemma Parse
शातकौम्भ्या शातकौम्भ pos=a,g=f,c=3,n=s
स्रजा स्रज् pos=n,g=f,c=3,n=s
भाति भा pos=v,p=3,n=s,l=lat
कवचेन कवच pos=n,g=n,c=3,n=s
pos=i
भास्वता भास्वत् pos=a,g=n,c=3,n=s
अग्निना अग्नि pos=n,g=m,c=3,n=s
इव इव pos=i
गिरिः गिरि pos=n,g=m,c=1,n=s
श्वेतो श्वेत pos=a,g=m,c=1,n=s
गतासुः गतासु pos=a,g=m,c=1,n=s
अपि अपि pos=i
दुःसहः दुःसह pos=n,g=m,c=1,n=s