Original

दुःसहस्यैतदाभाति शरीरं संवृतं शरैः ।गिरिरात्मरुहैः फुल्लैः कर्णिकारैरिवावृतः ॥ २० ॥

Segmented

दुःसहस्य एतत् आभाति शरीरम् संवृतम् शरैः गिरिः आत्मरुहैः फुल्लैः कर्णिकारैः इव आवृतः

Analysis

Word Lemma Parse
दुःसहस्य दुःसह pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
आभाति आभा pos=v,p=3,n=s,l=lat
शरीरम् शरीर pos=n,g=n,c=1,n=s
संवृतम् संवृ pos=va,g=n,c=1,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
गिरिः गिरि pos=n,g=m,c=1,n=s
आत्मरुहैः आत्मरुह pos=n,g=m,c=3,n=p
फुल्लैः फुल्ल pos=a,g=m,c=3,n=p
कर्णिकारैः कर्णिकार pos=n,g=m,c=3,n=p
इव इव pos=i
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part