Original

गजमध्यगतः शेते विकर्णो मधुसूदन ।नीलमेघपरिक्षिप्तः शरदीव दिवाकरः ॥ २ ॥

Segmented

गज-मध्य-गतः शेते विकर्णो मधुसूदन नील-मेघ-परिक्षिप्तः शरदि इव दिवाकरः

Analysis

Word Lemma Parse
गज गज pos=n,comp=y
मध्य मध्य pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
शेते शी pos=v,p=3,n=s,l=lat
विकर्णो विकर्ण pos=n,g=m,c=1,n=s
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
नील नील pos=a,comp=y
मेघ मेघ pos=n,comp=y
परिक्षिप्तः परिक्षिप् pos=va,g=m,c=1,n=s,f=part
शरदि शरद् pos=n,g=f,c=7,n=s
इव इव pos=i
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s