Original

हन्तारं वीरसेनानां शूरं समितिशोभनम् ।निबर्हणममित्राणां दुःसहं विषहेत कः ॥ १९ ॥

Segmented

हन्तारम् वीर-सेनानाम् शूरम् समिति-शोभनम् निबर्हणम् अमित्राणाम् दुःसहम् विषहेत कः

Analysis

Word Lemma Parse
हन्तारम् हन्तृ pos=a,g=m,c=2,n=s
वीर वीर pos=n,comp=y
सेनानाम् सेना pos=n,g=f,c=6,n=p
शूरम् शूर pos=n,g=m,c=2,n=s
समिति समिति pos=n,comp=y
शोभनम् शोभन pos=a,g=m,c=2,n=s
निबर्हणम् निबर्हण pos=a,g=m,c=2,n=s
अमित्राणाम् अमित्र pos=n,g=m,c=6,n=p
दुःसहम् दुःसह pos=a,g=m,c=2,n=s
विषहेत विषह् pos=v,p=3,n=s,l=vidhilin
कः pos=n,g=m,c=1,n=s