Original

यं स्म तं पर्युपासन्ते वसुं वासवयोषितः ।क्रीडन्तमिव गन्धर्वं देवकन्याः सहस्रशः ॥ १८ ॥

Segmented

यम् स्म तम् पर्युपासन्ते वसुम् वासव-योषितः क्रीडन्तम् इव गन्धर्वम् देव-कन्याः सहस्रशः

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
स्म स्म pos=i
तम् तद् pos=n,g=m,c=2,n=s
पर्युपासन्ते पर्युपास् pos=v,p=3,n=p,l=lat
वसुम् वसु pos=n,g=m,c=2,n=s
वासव वासव pos=n,comp=y
योषितः योषित् pos=n,g=f,c=1,n=p
क्रीडन्तम् क्रीड् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
गन्धर्वम् गन्धर्व pos=n,g=m,c=2,n=s
देव देव pos=n,comp=y
कन्याः कन्या pos=n,g=f,c=1,n=p
सहस्रशः सहस्रशस् pos=i