Original

स्मितोपपन्नं सुनसं सुभ्रु ताराधिपोपमम् ।अतीव शुभ्रं वदनं पश्य कृष्ण विविंशतेः ॥ १७ ॥

Segmented

स्मित-उपपन्नम् सु नसम् सु भ्रु ताराधिप-उपमम् अतीव शुभ्रम् वदनम् पश्य कृष्ण विविंशतेः

Analysis

Word Lemma Parse
स्मित स्मित pos=n,comp=y
उपपन्नम् उपपद् pos=va,g=n,c=2,n=s,f=part
सु सु pos=i
नसम् नसा pos=n,g=n,c=2,n=s
सु सु pos=i
भ्रु भ्रू pos=n,g=n,c=2,n=s
ताराधिप ताराधिप pos=n,comp=y
उपमम् उपम pos=a,g=n,c=2,n=s
अतीव अतीव pos=i
शुभ्रम् शुभ्र pos=a,g=n,c=2,n=s
वदनम् वदन pos=n,g=n,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
विविंशतेः विविंशति pos=n,g=m,c=6,n=s