Original

शरसंकृत्तवर्माणं वीरं विशसने हतम् ।परिवार्यासते गृध्राः परिविंशा विविंशतिम् ॥ १५ ॥

Segmented

शर-संकृत्-वर्मानम् वीरम् विशसने हतम् परिवार्य आसते गृध्राः परिविंशा विविंशतिम्

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
संकृत् संकृत् pos=va,comp=y,f=part
वर्मानम् वर्मन् pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
विशसने विशसन pos=n,g=n,c=7,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
परिवार्य परिवारय् pos=vi
आसते आस् pos=v,p=3,n=p,l=lat
गृध्राः गृध्र pos=n,g=m,c=1,n=p
परिविंशा परिविंश् pos=n,g=f,c=3,n=s
विविंशतिम् विविंशति pos=n,g=m,c=2,n=s