Original

युवा वृन्दारको नित्यं प्रवरस्त्रीनिषेवितः ।विविंशतिरसौ शेते ध्वस्तः पांसुषु माधव ॥ १४ ॥

Segmented

युवा वृन्दारको नित्यम् प्रवर-स्त्री-निषेवितः विविंशतिः असौ शेते ध्वस्तः पांसुषु माधव

Analysis

Word Lemma Parse
युवा युवन् pos=n,g=m,c=1,n=s
वृन्दारको वृन्दारक pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
प्रवर प्रवर pos=a,comp=y
स्त्री स्त्री pos=n,comp=y
निषेवितः निषेव् pos=va,g=m,c=1,n=s,f=part
विविंशतिः विविंशति pos=n,g=m,c=1,n=s
असौ अदस् pos=n,g=m,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
ध्वस्तः ध्वंस् pos=va,g=m,c=1,n=s,f=part
पांसुषु पांसु pos=n,g=m,c=7,n=p
माधव माधव pos=n,g=m,c=8,n=s