Original

यस्याहवमुखे सौम्य स्थाता नैवोपपद्यते ।स कथं दुर्मुखोऽमित्रैर्हतो विबुधलोकजित् ॥ १० ॥

Segmented

यस्य आहव-मुखे सौम्य स्थाता न एव उपपद्यते स कथम् दुर्मुखो ऽमित्रैः हतो विबुध-लोक-जित्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
आहव आहव pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
स्थाता स्थातृ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
दुर्मुखो दुर्मुख pos=n,g=m,c=1,n=s
ऽमित्रैः अमित्र pos=n,g=m,c=3,n=p
हतो हन् pos=va,g=m,c=1,n=s,f=part
विबुध विबुध pos=n,comp=y
लोक लोक pos=n,comp=y
जित् जित् pos=a,g=m,c=1,n=s