Original

गान्धार्युवाच ।एष माधव पुत्रो मे विकर्णः प्राज्ञसंमतः ।भूमौ विनिहतः शेते भीमेन शतधा कृतः ॥ १ ॥

Segmented

गान्धारी उवाच एष माधव पुत्रो मे विकर्णः प्राज्ञ-संमतः भूमौ विनिहतः शेते भीमेन शतधा कृतः

Analysis

Word Lemma Parse
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एष एतद् pos=n,g=m,c=1,n=s
माधव माधव pos=n,g=m,c=8,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
प्राज्ञ प्राज्ञ pos=a,comp=y
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
विनिहतः विनिहन् pos=va,g=m,c=1,n=s,f=part
शेते शी pos=v,p=3,n=s,l=lat
भीमेन भीम pos=n,g=m,c=3,n=s
शतधा शतधा pos=i
कृतः कृ pos=va,g=m,c=1,n=s,f=part