Original

रथनीडानि देहांश्च हतानां गजवाजिनाम् ।आश्रिताः श्रममोहार्ताः स्थिताः पश्य महाबल ॥ ९ ॥

Segmented

रथनीडानि देहान् च हतानाम् गज-वाजिनाम् आश्रिताः श्रम-मोह-आर्त स्थिताः पश्य महा-बल

Analysis

Word Lemma Parse
रथनीडानि रथनीड pos=n,g=n,c=2,n=p
देहान् देह pos=n,g=m,c=2,n=p
pos=i
हतानाम् हन् pos=va,g=m,c=6,n=p,f=part
गज गज pos=n,comp=y
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p
आश्रिताः आश्रि pos=va,g=f,c=1,n=p,f=part
श्रम श्रम pos=n,comp=y
मोह मोह pos=n,comp=y
आर्त आर्त pos=a,g=f,c=1,n=p
स्थिताः स्था pos=va,g=f,c=1,n=p,f=part
पश्य पश् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
बल बल pos=n,g=m,c=8,n=s