Original

मध्यमानां तु नारीणां वृद्धानां चापराजित ।आक्रन्दं हतबन्धूनां दारुणे वैशसे शृणु ॥ ८ ॥

Segmented

मध्यमानाम् तु नारीणाम् वृद्धानाम् च अपराजितैः आक्रन्दम् हत-बन्धूनाम् दारुणे वैशसे शृणु

Analysis

Word Lemma Parse
मध्यमानाम् मध्यम pos=a,g=f,c=6,n=p
तु तु pos=i
नारीणाम् नारी pos=n,g=f,c=6,n=p
वृद्धानाम् वृद्ध pos=a,g=f,c=6,n=p
pos=i
अपराजितैः अपराजित pos=a,g=m,c=8,n=s
आक्रन्दम् आक्रन्द pos=n,g=m,c=2,n=s
हत हन् pos=va,comp=y,f=part
बन्धूनाम् बन्धु pos=n,g=m,c=6,n=p
दारुणे दारुण pos=a,g=n,c=7,n=s
वैशसे वैशस pos=n,g=n,c=7,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot