Original

भ्रातॄंश्चान्याः पतींश्चान्याः पुत्रांश्च निहतान्भुवि ।दृष्ट्वा परिपतन्त्येताः प्रगृह्य सुभुजा भुजान् ॥ ७ ॥

Segmented

भ्रातॄन् च अन्याः पतीन् च अन्याः पुत्रान् च निहतान् भुवि दृष्ट्वा परिपतन्ति एताः प्रगृह्य सु भुज भुजान्

Analysis

Word Lemma Parse
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
pos=i
अन्याः अन्य pos=n,g=f,c=1,n=p
पतीन् पति pos=n,g=m,c=2,n=p
pos=i
अन्याः अन्य pos=n,g=f,c=2,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
pos=i
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
भुवि भू pos=n,g=f,c=7,n=s
दृष्ट्वा दृश् pos=vi
परिपतन्ति परिपत् pos=v,p=3,n=p,l=lat
एताः एतद् pos=n,g=f,c=1,n=p
प्रगृह्य प्रग्रह् pos=vi
सु सु pos=i
भुज भुज pos=n,g=f,c=1,n=p
भुजान् भुज pos=n,g=m,c=2,n=p