Original

एषान्या त्वनवद्याङ्गी करसंमितमध्यमा ।घोरं तद्वैशसं दृष्ट्वा निपतत्यतिदुःखिता ॥ ५ ॥

Segmented

एषा अन्या तु अनवद्य-अङ्गी कर-संमा-मध्यमा घोरम् तद् वैशसम् दृष्ट्वा निपतति अति दुःखिता

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
अन्या अन्य pos=n,g=f,c=1,n=s
तु तु pos=i
अनवद्य अनवद्य pos=a,comp=y
अङ्गी अङ्ग pos=a,g=f,c=1,n=s
कर कर pos=n,comp=y
संमा संमा pos=va,comp=y,f=part
मध्यमा मध्यम pos=n,g=f,c=1,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
वैशसम् वैशस pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
निपतति निपत् pos=v,p=3,n=s,l=lat
अति अति pos=i
दुःखिता दुःखित pos=a,g=f,c=1,n=s