Original

प्रासादतलचारिण्यश्चरणैर्भूषणान्वितैः ।आपन्ना यत्स्पृशन्तीमा रुधिरार्द्रां वसुंधराम् ॥ ३ ॥

Segmented

प्रासाद-तल-चारिन् चरणैः भूषण-अन्वितैः आपन्ना यत् स्पृशन्ति इमाः रुधिर-आर्द्राम् वसुंधराम्

Analysis

Word Lemma Parse
प्रासाद प्रासाद pos=n,comp=y
तल तल pos=n,comp=y
चारिन् चारिन् pos=a,g=f,c=1,n=p
चरणैः चरण pos=n,g=m,c=3,n=p
भूषण भूषण pos=n,comp=y
अन्वितैः अन्वित pos=a,g=m,c=3,n=p
आपन्ना आपद् pos=va,g=f,c=1,n=p,f=part
यत् यत् pos=i
स्पृशन्ति स्पृश् pos=v,p=3,n=p,l=lat
इमाः इदम् pos=n,g=f,c=1,n=p
रुधिर रुधिर pos=n,comp=y
आर्द्राम् आर्द्र pos=a,g=f,c=2,n=s
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s