Original

अत्यर्थमकरोद्रौद्रं भीमसेनोऽत्यमर्षणः ।दुःशासनस्य यत्क्रुद्धोऽपिबच्छोणितमाहवे ॥ २८ ॥

Segmented

अत्यर्थम् अकरोद् रौद्रम् भीमसेनो अति अमर्षणः दुःशासनस्य यत् क्रुद्धो अपिबत् शोणितम् आहवे

Analysis

Word Lemma Parse
अत्यर्थम् अत्यर्थम् pos=i
अकरोद् कृ pos=v,p=3,n=s,l=lan
रौद्रम् रौद्र pos=a,g=n,c=2,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
अति अति pos=i
अमर्षणः अमर्षण pos=a,g=m,c=1,n=s
दुःशासनस्य दुःशासन pos=n,g=m,c=6,n=s
यत् यत् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
अपिबत् पा pos=v,p=3,n=s,l=lan
शोणितम् शोणित pos=n,g=n,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s