Original

एष दुःशासनः शेते विक्षिप्य विपुलौ भुजौ ।निहतो भीमसेनेन सिंहेनेव महर्षभः ॥ २७ ॥

Segmented

एष दुःशासनः शेते विक्षिप्य विपुलौ भुजौ निहतो भीमसेनेन सिंहेन इव महा-ऋषभः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
विक्षिप्य विक्षिप् pos=vi
विपुलौ विपुल pos=a,g=m,c=2,n=d
भुजौ भुज pos=n,g=m,c=2,n=d
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
सिंहेन सिंह pos=n,g=m,c=3,n=s
इव इव pos=i
महा महत् pos=a,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s