Original

तानेष रभसः क्रूरो वाक्शल्यानवधारयन् ।उत्ससर्ज विषं तेषु सर्पो गोवृषभेष्विव ॥ २६ ॥

Segmented

तान् एष रभसः क्रूरो वाच्-शल्यान् अवधारयन् उत्ससर्ज विषम् तेषु सर्पो गो वृषभेषु इव

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
एष एतद् pos=n,g=m,c=1,n=s
रभसः रभस pos=a,g=m,c=1,n=s
क्रूरो क्रूर pos=a,g=m,c=1,n=s
वाच् वाच् pos=n,comp=y
शल्यान् शल्य pos=n,g=m,c=2,n=p
अवधारयन् अवधारय् pos=va,g=m,c=1,n=s,f=part
उत्ससर्ज उत्सृज् pos=v,p=3,n=s,l=lit
विषम् विष pos=n,g=n,c=2,n=s
तेषु तद् pos=n,g=m,c=7,n=p
सर्पो सर्प pos=n,g=m,c=1,n=s
गो गो pos=i
वृषभेषु वृषभ pos=n,g=m,c=7,n=p
इव इव pos=i