Original

न बुध्यसे त्वं दुर्बुद्धे भीमसेनममर्षणम् ।वाङ्नाराचैस्तुदंस्तीक्ष्णैरुल्काभिरिव कुञ्जरम् ॥ २५ ॥

Segmented

न बुध्यसे त्वम् दुर्बुद्धे भीमसेनम् अमर्षणम् वाच्-नाराचैः तुद् तीक्ष्णैः उल्काभिः इव कुञ्जरम्

Analysis

Word Lemma Parse
pos=i
बुध्यसे बुध् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
दुर्बुद्धे दुर्बुद्धि pos=a,g=m,c=8,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अमर्षणम् अमर्षण pos=a,g=m,c=2,n=s
वाच् वाच् pos=n,comp=y
नाराचैः नाराच pos=n,g=m,c=3,n=p
तुद् तुद् pos=va,g=m,c=1,n=s,f=part
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
उल्काभिः उल्का pos=n,g=f,c=3,n=p
इव इव pos=i
कुञ्जरम् कुञ्जर pos=n,g=m,c=2,n=s