Original

उक्ता ह्यनेन पाञ्चाली सभायां द्यूतनिर्जिता ।प्रियं चिकीर्षता भ्रातुः कर्णस्य च जनार्दन ॥ २१ ॥

Segmented

उक्ता हि अनेन पाञ्चाली सभायाम् द्यूत-निर्जिता प्रियम् चिकीर्षता भ्रातुः कर्णस्य च जनार्दन

Analysis

Word Lemma Parse
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
हि हि pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
पाञ्चाली पाञ्चाली pos=n,g=f,c=1,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
द्यूत द्यूत pos=n,comp=y
निर्जिता निर्जि pos=va,g=f,c=1,n=s,f=part
प्रियम् प्रिय pos=a,g=n,c=2,n=s
चिकीर्षता चिकीर्ष् pos=va,g=m,c=3,n=s,f=part
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
pos=i
जनार्दन जनार्दन pos=n,g=m,c=8,n=s