Original

गदया वीरघातिन्या पश्य माधव मे सुतम् ।द्यूतक्लेशाननुस्मृत्य द्रौपद्या चोदितेन च ॥ २० ॥

Segmented

गदया वीर-घातिन् पश्य माधव मे सुतम् द्यूत-क्लेशान् अनुस्मृत्य द्रौपद्या चोदितेन च

Analysis

Word Lemma Parse
गदया गदा pos=n,g=f,c=3,n=s
वीर वीर pos=n,comp=y
घातिन् घातिन् pos=a,g=f,c=3,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
माधव माधव pos=n,g=m,c=8,n=s
मे मद् pos=n,g=,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
द्यूत द्यूत pos=n,comp=y
क्लेशान् क्लेश pos=n,g=m,c=2,n=p
अनुस्मृत्य अनुस्मृ pos=vi
द्रौपद्या द्रौपदी pos=n,g=f,c=3,n=s
चोदितेन चोदय् pos=va,g=m,c=3,n=s,f=part
pos=i