Original

एष दुःशासनः शेते शूरेणामित्रघातिना ।पीतशोणितसर्वाङ्गो भीमसेनेन पातितः ॥ १९ ॥

Segmented

एष दुःशासनः शेते शूरेण अमित्र-घातिना पीत-शोणित-सर्व-अङ्गः भीमसेनेन पातितः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
शूरेण शूर pos=n,g=m,c=3,n=s
अमित्र अमित्र pos=n,comp=y
घातिना घातिन् pos=a,g=m,c=3,n=s
पीत पा pos=va,comp=y,f=part
शोणित शोणित pos=n,comp=y
सर्व सर्व pos=n,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
पातितः पातय् pos=va,g=m,c=1,n=s,f=part