Original

शीर्षत्राणानि चैतानि पुत्राणां मे महीतले ।पश्य दीप्तानि गोविन्द पावकान्सुहुतानिव ॥ १८ ॥

Segmented

शीर्ष-त्राणानि च एतानि पुत्राणाम् मे मही-तले पश्य दीप्तानि गोविन्द पावकान् सु हुतान् इव

Analysis

Word Lemma Parse
शीर्ष शीर्षन् pos=n,comp=y
त्राणानि त्राण pos=n,g=n,c=2,n=p
pos=i
एतानि एतद् pos=n,g=n,c=2,n=p
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
मे मद् pos=n,g=,c=6,n=s
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
दीप्तानि दीप् pos=va,g=n,c=2,n=p,f=part
गोविन्द गोविन्द pos=n,g=m,c=8,n=s
पावकान् पावक pos=n,g=m,c=2,n=p
सु सु pos=i
हुतान् हु pos=va,g=m,c=2,n=p,f=part
इव इव pos=i