Original

शतचन्द्राणि चर्माणि ध्वजांश्चादित्यसंनिभान् ।रौक्माणि चैव वर्माणि निष्कानपि च काञ्चनान् ॥ १७ ॥

Segmented

शत-चन्द्रानि चर्माणि ध्वजान् च आदित्य-संनिभान् रौक्माणि च एव वर्माणि निष्कान् अपि च काञ्चनान्

Analysis

Word Lemma Parse
शत शत pos=n,comp=y
चन्द्रानि चन्द्र pos=n,g=n,c=2,n=p
चर्माणि चर्मन् pos=n,g=n,c=2,n=p
ध्वजान् ध्वज pos=n,g=m,c=2,n=p
pos=i
आदित्य आदित्य pos=n,comp=y
संनिभान् संनिभ pos=a,g=m,c=2,n=p
रौक्माणि रौक्म pos=a,g=n,c=2,n=p
pos=i
एव एव pos=i
वर्माणि वर्मन् pos=n,g=n,c=2,n=p
निष्कान् निष्क pos=n,g=m,c=2,n=p
अपि अपि pos=i
pos=i
काञ्चनान् काञ्चन pos=a,g=m,c=2,n=p