Original

फुल्लपद्मप्रकाशानि पुण्डरीकाक्ष योषिताम् ।अनवद्यानि वक्त्राणि तपत्यसुखरश्मिवान् ॥ १५ ॥

Segmented

फुल्ल-पद्म-प्रकाशानि पुण्डरीकाक्ष योषिताम् अनवद्यानि वक्त्राणि तपति असुख-रश्मिवन्त्

Analysis

Word Lemma Parse
फुल्ल फुल्ल pos=a,comp=y
पद्म पद्म pos=n,comp=y
प्रकाशानि प्रकाश pos=a,g=n,c=2,n=p
पुण्डरीकाक्ष पुण्डरीकाक्ष pos=n,g=m,c=8,n=s
योषिताम् योषित् pos=n,g=f,c=6,n=p
अनवद्यानि अनवद्य pos=a,g=n,c=2,n=p
वक्त्राणि वक्त्र pos=n,g=n,c=2,n=p
तपति तप् pos=v,p=3,n=s,l=lat
असुख असुख pos=n,comp=y
रश्मिवन्त् रश्मिवन्त् pos=n,g=m,c=1,n=s