Original

हंसगद्गदभाषिण्यो दुःखशोकप्रमोहिताः ।सारस्य इव वाशन्त्यः पतिताः पश्य माधव ॥ १४ ॥

Segmented

हंस-गद्गद-भाषिण्यः दुःख-शोक-प्रमोहय् सारस्य इव वाशन्त्यः पतिताः पश्य माधव

Analysis

Word Lemma Parse
हंस हंस pos=n,comp=y
गद्गद गद्गद pos=a,comp=y
भाषिण्यः भाषिन् pos=a,g=f,c=1,n=p
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
प्रमोहय् प्रमोहय् pos=va,g=f,c=1,n=p,f=part
सारस्य सारसी pos=n,g=f,c=1,n=p
इव इव pos=i
वाशन्त्यः वाश् pos=va,g=f,c=1,n=p,f=part
पतिताः पत् pos=va,g=f,c=1,n=p,f=part
पश्य पश् pos=v,p=2,n=s,l=lot
माधव माधव pos=n,g=m,c=8,n=s