Original

तदिदं धर्मराजेन यातितं नो जनार्दन ।न हि नाशोऽस्ति वार्ष्णेय कर्मणोः शुभपापयोः ॥ १२ ॥

Segmented

तद् इदम् धर्मराजेन यातितम् नो जनार्दन न हि नाशो ऽस्ति वार्ष्णेय कर्मणोः शुभ-पापयोः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
धर्मराजेन धर्मराज pos=n,g=m,c=3,n=s
यातितम् यातय् pos=va,g=n,c=1,n=s,f=part
नो मद् pos=n,g=,c=6,n=p
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
pos=i
हि हि pos=i
नाशो नाश pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
कर्मणोः कर्मन् pos=n,g=n,c=6,n=d
शुभ शुभ pos=a,comp=y
पापयोः पाप pos=a,g=n,c=6,n=d