Original

पूर्वजातिकृतं पापं मन्ये नाल्पमिवानघ ।एताभिरनवद्याभिर्मया चैवाल्पमेधया ॥ ११ ॥

Segmented

पूर्व-जाति-कृतम् पापम् मन्ये न अल्पम् इव अनघ एताभिः अनवद्याभिः मया च एव अल्प-मेधया

Analysis

Word Lemma Parse
पूर्व पूर्व pos=n,comp=y
जाति जाति pos=n,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
पापम् पाप pos=n,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
pos=i
अल्पम् अल्प pos=a,g=n,c=2,n=s
इव इव pos=i
अनघ अनघ pos=a,g=m,c=8,n=s
एताभिः एतद् pos=n,g=f,c=3,n=p
अनवद्याभिः अनवद्य pos=a,g=f,c=3,n=p
मया मद् pos=n,g=,c=3,n=s
pos=i
एव एव pos=i
अल्प अल्प pos=a,comp=y
मेधया मेधा pos=n,g=f,c=3,n=s