Original

अन्या चापहृतं कायाच्चारुकुण्डलमुन्नसम् ।स्वस्य बन्धोः शिरः कृष्ण गृहीत्वा पश्य तिष्ठति ॥ १० ॥

Segmented

अन्या च अपहृतम् कायतः चारु-कुण्डलम् उन्नसम् स्वस्य बन्धोः शिरः कृष्ण गृहीत्वा पश्य तिष्ठति

Analysis

Word Lemma Parse
अन्या अन्य pos=n,g=f,c=1,n=s
pos=i
अपहृतम् अपहृ pos=va,g=n,c=2,n=s,f=part
कायतः काय pos=n,g=m,c=5,n=s
चारु चारु pos=a,comp=y
कुण्डलम् कुण्डल pos=n,g=n,c=2,n=s
उन्नसम् उन्नस pos=a,g=n,c=2,n=s
स्वस्य स्व pos=a,g=m,c=6,n=s
बन्धोः बन्धु pos=n,g=m,c=6,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
गृहीत्वा ग्रह् pos=vi
पश्य पश् pos=v,p=2,n=s,l=lot
तिष्ठति स्था pos=v,p=3,n=s,l=lat