Original

गान्धार्युवाच ।पश्य माधव पुत्रान्मे शतसंख्याञ्जितक्लमान् ।गदया भीमसेनेन भूयिष्ठं निहतान्रणे ॥ १ ॥

Segmented

गान्धारी उवाच पश्य माधव पुत्रान् मे शत-संख्यान् जित-क्लमान् गदया भीमसेनेन भूयिष्ठम् निहतान् रणे

Analysis

Word Lemma Parse
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पश्य पश् pos=v,p=2,n=s,l=lot
माधव माधव pos=n,g=m,c=8,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
शत शत pos=n,comp=y
संख्यान् संख्या pos=n,g=m,c=2,n=p
जित जि pos=va,comp=y,f=part
क्लमान् क्लम pos=n,g=m,c=2,n=p
गदया गदा pos=n,g=f,c=3,n=s
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=2,n=s
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
रणे रण pos=n,g=m,c=7,n=s