Original

अमर्षणं युधां श्रेष्ठं कृतास्त्रं युद्धदुर्मदम् ।शयानं वीरशयने पश्य माधव मे सुतम् ॥ ९ ॥

Segmented

अमर्षणम् युधाम् श्रेष्ठम् कृतास्त्रम् युद्ध-दुर्मदम् शयानम् वीर-शयने पश्य माधव मे सुतम्

Analysis

Word Lemma Parse
अमर्षणम् अमर्षण pos=a,g=m,c=2,n=s
युधाम् युध् pos=n,g=m,c=6,n=p
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
कृतास्त्रम् कृतास्त्र pos=a,g=m,c=2,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदम् दुर्मद pos=a,g=m,c=2,n=s
शयानम् शी pos=va,g=m,c=2,n=s,f=part
वीर वीर pos=n,comp=y
शयने शयन pos=n,g=n,c=7,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
माधव माधव pos=n,g=m,c=8,n=s
मे मद् pos=n,g=,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s