Original

इत्युक्ते जानती सर्वमहं स्वं व्यसनागमम् ।अब्रुवं पुरुषव्याघ्र यतो धर्मस्ततो जयः ॥ ६ ॥

Segmented

इति उक्ते जानती सर्वम् अहम् स्वम् व्यसन-आगमम् अब्रुवम् पुरुष-व्याघ्र यतो धर्मः ततस् जयः

Analysis

Word Lemma Parse
इति इति pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
जानती ज्ञा pos=va,g=f,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
व्यसन व्यसन pos=n,comp=y
आगमम् आगम pos=n,g=m,c=2,n=s
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
यतो यतस् pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
जयः जय pos=n,g=m,c=1,n=s