Original

उपस्थितेऽस्मिन्संग्रामे ज्ञातीनां संक्षये विभो ।मामयं प्राह वार्ष्णेय प्राञ्जलिर्नृपसत्तमः ।अस्मिञ्ज्ञातिसमुद्धर्षे जयमम्बा ब्रवीतु मे ॥ ५ ॥

Segmented

उपस्थिते ऽस्मिन् संग्रामे ज्ञातीनाम् संक्षये विभो माम् अयम् प्राह वार्ष्णेय प्राञ्जलिः नृप-सत्तमः अस्मिञ् ज्ञाति-समुद्धर्षे जयम् अम्बा ब्रवीतु मे

Analysis

Word Lemma Parse
उपस्थिते उपस्था pos=va,g=m,c=7,n=s,f=part
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
ज्ञातीनाम् ज्ञाति pos=n,g=m,c=6,n=p
संक्षये संक्षय pos=n,g=m,c=7,n=s
विभो विभु pos=a,g=m,c=8,n=s
माम् मद् pos=n,g=,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
नृप नृप pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
अस्मिञ् इदम् pos=n,g=m,c=7,n=s
ज्ञाति ज्ञाति pos=n,comp=y
समुद्धर्षे समुद्धर्ष pos=n,g=m,c=7,n=s
जयम् जय pos=n,g=m,c=2,n=s
अम्बा अम्बा pos=n,g=f,c=1,n=s
ब्रवीतु ब्रू pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s