Original

सुगूढजत्रु विपुलं हारनिष्कनिषेवितम् ।वारिणा नेत्रजेनोरः सिञ्चन्ती शोकतापिता ।समीपस्थं हृषीकेशमिदं वचनमब्रवीत् ॥ ४ ॥

Segmented

सु गूढ-जत्रु विपुलम् हार-निष्क-निषेवितम् वारिणा नेत्र-जेन उरः सिञ्चन्ती शोक-तापिता समीप-स्थम् हृषीकेशम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
सु सु pos=i
गूढ गुह् pos=va,comp=y,f=part
जत्रु जत्रु pos=n,g=n,c=2,n=s
विपुलम् विपुल pos=a,g=n,c=2,n=s
हार हार pos=n,comp=y
निष्क निष्क pos=n,comp=y
निषेवितम् निषेव् pos=va,g=n,c=2,n=s,f=part
वारिणा वारि pos=n,g=n,c=3,n=s
नेत्र नेत्र pos=n,comp=y
जेन pos=a,g=n,c=3,n=s
उरः उरस् pos=n,g=n,c=2,n=s
सिञ्चन्ती सिच् pos=va,g=f,c=1,n=s,f=part
शोक शोक pos=n,comp=y
तापिता तापय् pos=va,g=f,c=1,n=s,f=part
समीप समीप pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
हृषीकेशम् हृषीकेश pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan