Original

यदि चाप्यागमाः सन्ति यदि वा श्रुतयस्तथा ।ध्रुवं लोकानवाप्तोऽयं नृपो बाहुबलार्जितान् ॥ ३० ॥

Segmented

यदि च अपि आगमाः सन्ति यदि वा श्रुत्यः तथा ध्रुवम् लोकान् अवाप्तो ऽयम् नृपो बाहु-बल-अर्जितान्

Analysis

Word Lemma Parse
यदि यदि pos=i
pos=i
अपि अपि pos=i
आगमाः आगम pos=n,g=m,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
यदि यदि pos=i
वा वा pos=i
श्रुत्यः श्रुति pos=n,g=f,c=1,n=p
तथा तथा pos=i
ध्रुवम् ध्रुवम् pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
अवाप्तो अवाप् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
नृपो नृप pos=n,g=m,c=1,n=s
बाहु बाहु pos=n,comp=y
बल बल pos=n,comp=y
अर्जितान् अर्जय् pos=va,g=m,c=2,n=p,f=part