Original

स्वशिरः पञ्चशाखाभ्यामभिहत्यायतेक्षणा ।पतत्युरसि वीरस्य कुरुराजस्य माधव ॥ २८ ॥

Segmented

स्व-शिरः पञ्चशाखाभ्याम् अभिहत्य आयत-ईक्षणा पतति उरसि वीरस्य कुरु-राजस्य माधव

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
शिरः शिरस् pos=n,g=n,c=2,n=s
पञ्चशाखाभ्याम् पञ्चशाख pos=n,g=m,c=3,n=d
अभिहत्य अभिहन् pos=vi
आयत आयम् pos=va,comp=y,f=part
ईक्षणा ईक्षण pos=n,g=f,c=1,n=s
पतति पत् pos=v,p=3,n=s,l=lat
उरसि उरस् pos=n,g=n,c=7,n=s
वीरस्य वीर pos=n,g=m,c=6,n=s
कुरु कुरु pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
माधव माधव pos=n,g=m,c=8,n=s