Original

किं नु शोचति भर्तारं पुत्रं चैषा मनस्विनी ।तथा ह्यवस्थिता भाति पुत्रं चाप्यभिवीक्ष्य सा ॥ २७ ॥

Segmented

किम् नु शोचति भर्तारम् पुत्रम् च एषा मनस्विनी तथा हि अवस्थिता भाति पुत्रम् च अपि अभिवीक्ष्य सा

Analysis

Word Lemma Parse
किम् किम् pos=i
नु नु pos=i
शोचति शुच् pos=v,p=3,n=s,l=lat
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
pos=i
एषा एतद् pos=n,g=f,c=1,n=s
मनस्विनी मनस्विन् pos=a,g=f,c=1,n=s
तथा तथा pos=i
हि हि pos=i
अवस्थिता अवस्था pos=va,g=f,c=1,n=s,f=part
भाति भा pos=v,p=3,n=s,l=lat
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
अभिवीक्ष्य अभिवीक्ष् pos=vi
सा तद् pos=n,g=f,c=1,n=s