Original

पुत्रं रुधिरसंसिक्तमुपजिघ्रत्यनिन्दिता ।दुर्योधनं तु वामोरूः पाणिना परिमार्जति ॥ २६ ॥

Segmented

पुत्रम् रुधिर-संसिक्तम् उपजिघ्रति अनिन्दिता दुर्योधनम् तु वाम-ऊरुः पाणिना परिमार्जति

Analysis

Word Lemma Parse
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
रुधिर रुधिर pos=n,comp=y
संसिक्तम् संसिच् pos=va,g=m,c=2,n=s,f=part
उपजिघ्रति उपघ्रा pos=v,p=3,n=s,l=lat
अनिन्दिता अनिन्दित pos=a,g=f,c=1,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
तु तु pos=i
वाम वाम pos=a,comp=y
ऊरुः ऊरु pos=n,g=f,c=1,n=s
पाणिना पाणि pos=n,g=m,c=3,n=s
परिमार्जति परिमृज् pos=v,p=3,n=s,l=lat