Original

कथं तु शतधा नेदं हृदयं मम दीर्यते ।पश्यन्त्या निहतं पुत्रं पुत्रेण सहितं रणे ॥ २५ ॥

Segmented

कथम् तु शतधा न इदम् हृदयम् मम दीर्यते पश्यन्त्या निहतम् पुत्रम् पुत्रेण सहितम् रणे

Analysis

Word Lemma Parse
कथम् कथम् pos=i
तु तु pos=i
शतधा शतधा pos=i
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
हृदयम् हृदय pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
दीर्यते दृ pos=v,p=3,n=s,l=lat
पश्यन्त्या दृश् pos=va,g=f,c=6,n=s,f=part
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
सहितम् सहित pos=a,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s