Original

इदं कृच्छ्रतरं पश्य पुत्रस्यापि वधान्मम ।यदिमाः पर्युपासन्ते हताञ्शूरान्रणे स्त्रियः ॥ २२ ॥

Segmented

इदम् कृच्छ्रतरम् पश्य पुत्रस्य अपि वधात् मे यद् इमाः पर्युपासन्ते हताञ् शूरान् रणे स्त्रियः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
कृच्छ्रतरम् कृच्छ्रतर pos=a,g=n,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
अपि अपि pos=i
वधात् वध pos=n,g=m,c=5,n=s
मे मद् pos=n,g=,c=6,n=s
यद् यत् pos=i
इमाः इदम् pos=n,g=f,c=1,n=p
पर्युपासन्ते पर्युपास् pos=v,p=3,n=p,l=lat
हताञ् हन् pos=va,g=m,c=2,n=p,f=part
शूरान् शूर pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
स्त्रियः स्त्री pos=n,g=f,c=1,n=p