Original

तामेवाद्य महाबाहो पश्याम्यन्यानुशासनात् ।हीनां हस्तिगवाश्वेन किं नु जीवामि माधव ॥ २१ ॥

Segmented

ताम् एव अद्य महा-बाहो पश्यामि अन्य-अनुशासनात् हीनाम् हस्ति-गवाश्वेन किम् नु जीवामि माधव

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
एव एव pos=i
अद्य अद्य pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
पश्यामि पश् pos=v,p=1,n=s,l=lat
अन्य अन्य pos=n,comp=y
अनुशासनात् अनुशासन pos=n,g=n,c=5,n=s
हीनाम् हा pos=va,g=f,c=2,n=s,f=part
हस्ति हस्तिन् pos=n,comp=y
गवाश्वेन गवाश्व pos=n,g=n,c=3,n=s
किम् किम् pos=i
नु नु pos=i
जीवामि जीव् pos=v,p=1,n=s,l=lat
माधव माधव pos=n,g=m,c=8,n=s