Original

अपश्यं कृष्ण पृथिवीं धार्तराष्ट्रानुशासनात् ।पूर्णां हस्तिगवाश्वस्य वार्ष्णेय न तु तच्चिरम् ॥ २० ॥

Segmented

अपश्यम् कृष्ण पृथिवीम् धार्तराष्ट्र-अनुशासनात् पूर्णाम् हस्ति-गवाश्वस्य वार्ष्णेय न तु तत् चिरम्

Analysis

Word Lemma Parse
अपश्यम् पश् pos=v,p=1,n=s,l=lan
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
धार्तराष्ट्र धार्तराष्ट्र pos=n,comp=y
अनुशासनात् अनुशासन pos=n,g=n,c=5,n=s
पूर्णाम् पृ pos=va,g=f,c=2,n=s,f=part
हस्ति हस्तिन् pos=n,comp=y
गवाश्वस्य गवाश्व pos=n,g=n,c=6,n=s
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
pos=i
तु तु pos=i
तत् तद् pos=n,g=n,c=1,n=s
चिरम् चिर pos=a,g=n,c=1,n=s