Original

सा तु लब्ध्वा पुनः संज्ञां विक्रुश्य च पुनः पुनः ।दुर्योधनमभिप्रेक्ष्य शयानं रुधिरोक्षितम् ॥ २ ॥

Segmented

सा तु लब्ध्वा पुनः संज्ञाम् विक्रुश्य च पुनः पुनः दुर्योधनम् अभिप्रेक्ष्य शयानम् रुधिर-उक्षितम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
लब्ध्वा लभ् pos=vi
पुनः पुनर् pos=i
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
विक्रुश्य विक्रुश् pos=vi
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
शयानम् शी pos=va,g=m,c=2,n=s,f=part
रुधिर रुधिर pos=n,comp=y
उक्षितम् उक्ष् pos=va,g=m,c=2,n=s,f=part