Original

एष दुर्योधनः शेते महेष्वासो महारथः ।शार्दूल इव सिंहेन भीमसेनेन पातितः ॥ १७ ॥

Segmented

एष दुर्योधनः शेते महा-इष्वासः महा-रथः शार्दूल इव सिंहेन भीमसेनेन पातितः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
शार्दूल शार्दूल pos=n,g=m,c=1,n=s
इव इव pos=i
सिंहेन सिंह pos=n,g=m,c=3,n=s
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
पातितः पातय् pos=va,g=m,c=1,n=s,f=part