Original

अक्षौहिणीर्महाबाहुर्दश चैकां च केशव ।अनयद्यः पुरा संख्ये सोऽनयान्निधनं गतः ॥ १६ ॥

Segmented

अक्षौहिणीः महा-बाहुः दश च एकाम् च केशव अनयद् यः पुरा संख्ये सो अनयात् निधनम् गतः

Analysis

Word Lemma Parse
अक्षौहिणीः अक्षौहिणी pos=n,g=f,c=2,n=p
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
दश दशन् pos=n,g=n,c=2,n=s
pos=i
एकाम् एक pos=n,g=f,c=2,n=s
pos=i
केशव केशव pos=n,g=m,c=8,n=s
अनयद् नी pos=v,p=3,n=s,l=lan
यः यद् pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
संख्ये संख्य pos=n,g=n,c=7,n=s
सो तद् pos=n,g=m,c=1,n=s
अनयात् अनय pos=n,g=m,c=5,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part