Original

एष शेते महाबाहुर्बलवान्सत्यविक्रमः ।सिंहेनेव द्विपः संख्ये भीमसेनेन पातितः ॥ १४ ॥

Segmented

एष शेते महा-बाहुः बलवान् सत्य-विक्रमः सिंहेन इव द्विपः संख्ये भीमसेनेन पातितः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
सिंहेन सिंह pos=n,g=m,c=3,n=s
इव इव pos=i
द्विपः द्विप pos=n,g=m,c=1,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
पातितः पातय् pos=va,g=m,c=1,n=s,f=part