Original

यं पुरा पर्युपासीना रमयन्ति महीक्षितः ।महीतलस्थं निहतं गृध्रास्तं पर्युपासते ॥ १२ ॥

Segmented

यम् पुरा पर्युपासीना रमयन्ति महीक्षितः मही-तल-स्थम् निहतम् गृध्राः तम् पर्युपासते

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
पुरा पुरा pos=i
पर्युपासीना पर्युपास् pos=va,g=m,c=1,n=p,f=part
रमयन्ति रमय् pos=v,p=3,n=p,l=lat
महीक्षितः महीक्षित् pos=n,g=m,c=1,n=p
मही मही pos=n,comp=y
तल तल pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
गृध्राः गृध्र pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
पर्युपासते पर्युपास् pos=v,p=3,n=p,l=lat