Original

ध्रुवं दुर्योधनो वीरो गतिं नसुलभां गतः ।तथा ह्यभिमुखः शेते शयने वीरसेविते ॥ ११ ॥

Segmented

ध्रुवम् दुर्योधनो वीरो गतिम् न सुलभाम् गतः तथा हि अभिमुखः शेते शयने वीर-सेविते

Analysis

Word Lemma Parse
ध्रुवम् ध्रुवम् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
वीरो वीर pos=n,g=m,c=1,n=s
गतिम् गति pos=n,g=f,c=2,n=s
pos=i
सुलभाम् सुलभ pos=a,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
हि हि pos=i
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
शयने शयन pos=n,g=n,c=7,n=s
वीर वीर pos=n,comp=y
सेविते सेव् pos=va,g=n,c=7,n=s,f=part